• 小说
莉丝
主页 · 博客 · 相册 · 点评 · 小说 · 留言板

心经

关于莉丝……

加好友发留言

2010-08-25 20:30:54 发表
本站歌词来自互联网
观自在菩萨 行深般若波罗蜜多时
照见五蕴皆空 度一切苦厄
舍利子
色不异空 空不异色
色即是空 空即是色
受想行识 亦复如是
舍利子
是诸法空相 不生不灭
不垢不净 不增不减
是故空中无色 无受想行识
无眼耳鼻舌身意 无色声香味触法
无眼界 乃至无意识界
无无明 亦无无明尽
乃至无老死 亦无老死尽
无苦集灭道 无智亦无得 以无所得故
菩提萨陲 依般若波罗蜜多故
心无罣碍 无罣碍故 无有恐怖
远离颠倒梦想 究竟涅盘
三世诸佛 依般若波罗蜜多故
得阿耨多罗三藐三菩提
故知般若波罗蜜多
是大神咒 是大明咒 是无上咒
是无等等咒 能除一切苦 真实不虚
故说般若波罗蜜多咒
即说咒曰
揭谛揭谛 波罗揭谛
波罗僧揭谛 菩提娑婆诃
揭谛揭谛 波罗揭谛
波罗僧揭谛 菩提娑婆诃
揭谛揭谛 波罗揭谛
波罗僧揭谛 菩提娑婆诃
揭谛揭谛 波罗揭谛
波罗僧揭谛 菩提娑婆诃
关闭窗口
阅读(4724)┊ 评论(6)
对该博文的评论(6条)
莉丝2010-08-25 20:33:21 发表
प्रज्ञापारमिताहॄदय सूत्रं
般若波罗蜜多心经 (梵文天成体)
॥ नमः सर्वज्ञाय ॥
[归命一切智者]
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां
观自在菩萨,行深般若波罗蜜多
चरमाणो व्यवलोकयति स्म ।
时照见
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।
五蕴皆空 [度一切苦厄]
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
莉丝2010-08-25 20:33:21 发表
舍利子 〈色即空,空即色〉
रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।
色不异空,空不异色
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
色即是空,空即是色
एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।
受想行识,亦复如是
इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा
舍利子,是诸法空相
अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।
不生不灭,不垢不净,不增不减
莉丝2010-08-25 20:33:21 发表
तस्माच्चारिपुत्र शून्यतायां न रूपं
是故空中,无色
न वेदना न संज्ञा न संस्कारा न विज्ञानं ।
无受想行识
न चक्षुः श्रोत्र घ्राण जिह्वा काय मनांसि
无眼耳鼻舌身意
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः
无色声香味触法
न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः ।
无眼界,乃至无意识界
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्&
莉丝2010-08-25 20:33:21 发表
#2359;यो
无无明,亦无明尽
यावन्न जरामरणं न जरामरणक्षयो
乃至无老死,亦无老死尽
न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ।
无苦集灭道,无智亦无得
तस्मादप्राप्तित्वाद्बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य
以无所得故,菩提萨埵,依般若波罗蜜多故
विहरत्यचित्तावरणः ।
心无挂碍
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणæ
莉丝2010-08-25 20:33:21 发表
7; ।
无挂碍故,无有恐怖,远离颠倒梦想,究竟涅盘
त्र्यधवव्यवस्थिताः सर्व बुद्धाः प्रज्ञापारमिताम्
三世诸佛,[依]般若波罗蜜多[故]
आश्रित्यानुत्तरां सम्यक्सम्बोधिं अभिसम्बुद्धाः ।
依[般若波罗蜜多]故,得阿耨多罗三藐三菩提
तसाज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो
故知般若波罗蜜多咒,是大神咒
महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः ।
是大明咒,是无上咒,是无等等咒,能除一切苦
莉丝2010-08-25 20:33:21 发表
सत्यममिथ्यत्वात्प्रज्नापारमितायामुक्तो मन्त्रः
真实不虚故,说般若波罗蜜多咒
तद्यथा ।
即说咒曰
गते गते पारगते परसंगते बोधि सवाहा ॥
掲谛,掲谛,波罗掲谛,波罗僧掲谛,菩提娑婆诃
इति प्रञापारमिताहृदयं समाप्तम् ॥
共有6篇帖子
!举报不良信息
图片链接:
插入图片  取消
视频链接:
插入视频  取消
音乐链接:
插入音乐  取消
图片视频音乐
  发帖赢积分  快捷键 Ctrl+Enter
2024, LCREAD.COM, All Rights Reserved    联系我们 | 版权政策 | 使用协议 | 不良举报